Śrīkoṣa
Chapter 7

Verse 7.38

स्त्यानतां क्रमशः प्राप्ता बहिष्करणसंज्ञिता(संज्ञिका E.)।
करणानि तु बाह्यानि व्याख्यातानि मया पुरा ॥ 38 ॥