Śrīkoṣa
Chapter 7

Verse 7.40

(आलोचन I.)आलोकनविकल्पस्थमहंकारोऽभिमन्यते।
अध्यवस्य ततो बुद्धिः क्षेत्रज्ञाय प्रयच्छति ॥ 40 ॥