Śrīkoṣa
Chapter 7

Verse 7.43

चतुर्थीं त्वमिमां कोटिं मेयरूपां तु मे शृणु।
मेयं (तद्‌ E.)तु द्विविधं तावद्बहिरन्तर्व्यवस्थया ॥ 43 ॥