Śrīkoṣa
Chapter 1

Verse 1.40

श्रुतीनामभिसंधिश्च सैव देवी सनातनी।
एषैव जगतां प्राणा एषैव जगतां क्रिया(प्रिया C.) ॥ 38 ॥