Śrīkoṣa
Chapter 7

Verse 7.44

बाह्यं तु नीलपीतादि सुखदुःखाद्यथान्तरम्।
आभिश्चतसृभिश्चाहं विधाभिः स्त्यानतां गता ॥ 44 ॥