Śrīkoṣa
Chapter 7

Verse 7.47

स्वच्छन्दा पूर्णचिद्रूपा प्रकाशेऽहं तदा स्वयम्।
स्वच्छा स्वच्छतरा साहं ततः करणसंज्ञिता ॥ 47 ॥