Śrīkoṣa
Chapter 8

Verse 8.3

किमर्थाः किंप्रकारास्ते कियन्तः किंस्वरूपकाः।
तत्त्वं कथय मे देवि सर्वज्ञा ह्यसि शाश्वती ॥ 3 ॥