Śrīkoṣa
Chapter 8

Verse 8.5

एकं नारायणं ब्रह्म शून्यं शुद्धं निरामयम्।
(B. omits 8 lines from here.) यदिदं दृश्यते किंचिच्छ्रूयते वानुमीयते ॥ 5 ॥