Śrīkoṣa
Chapter 1

Verse 1.41

(एषा हि A. B. C. G.)एषैव जगतामिच्छा ज्ञानमेषा परावरा।
एषैव सृजते काले सैषा पाति जगत्त्रयम् ॥ 39 ॥