Śrīkoṣa
Chapter 8

Verse 8.9

शक्तिमत्तत् परं ब्र्हन नारायणमहं भवत्।
शक्तिर्नारायणी साहमहंता भावरूपिणी ॥ 9 ॥