Śrīkoṣa
Chapter 1

Verse 1.42

जगत्संहरते चान्ते तत्तत्कारणसंस्थिता।
मातरं जगतामेनामनाराध्य महत् कुतः ॥ 40 ॥