Śrīkoṣa
Chapter 8

Verse 8.22

चतुर्दिशं तु तस्यैव श्रीः कीर्तिश्च जया तथा।
मायेति कृत्वा रूपाणि (भुञ्जेऽहं E.)भुज्येऽहं तेन विष्णुना ॥ 22 ॥