Śrīkoṣa
Chapter 8

Verse 8.24

तथापराजिता चैव षष्ठी तु प्रकृतिः परा।
तस्यैव चाष्टधा दिक्षु साहं रूपैर्व्यवस्थिता ॥ 24 ॥