Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.26
Previous
Next
Original
(कोणषट्के तु B.; कोणषट्के तु तस्यैव षड्भुजस्याहमष्टधा F.)कोणद्विषट्के तस्यैव स्थिता द्वादशधारम्यहम्(ह्यहम् B.)।
श्रीश्च कामेश्वरी (शान्तिः A.; कीर्तिः F.)कान्तिः क्रियाशक्तिविभूतयः ॥ 26 ॥
Previous Verse
Next Verse