Śrīkoṣa
Chapter 8

Verse 8.27

इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च।
एवं चतुर्भुजस्यापि षोढाहं क्रमशः स्थिता(तथा E.) ॥ 27 ॥