Śrīkoṣa
Chapter 8

Verse 8.28

तस्यैव (षड्‌भुजस्यैवं B. E.)षड्‌भुजस्याहमष्टबाहोश्च वासव।
द्विषड्‌बाहोस्तथा साहं द्विसप्तकभुजस्य च ॥ 28 ॥