Śrīkoṣa
Chapter 8

Verse 8.30

अवतारो हि यो विष्णोः सिन्धुशायीति संज्ञितः।
स्थिताहं परितस्तस्य चतुर्धा रूपमेयुषी ॥ 30 ॥