Śrīkoṣa
Chapter 8

Verse 8.33

(तदानन्दकरा A. G.)तदंसस्थकरा तस्य वामोत्सङ्गे हरेः स्थिता।
अवतारो हि यो विष्णोर्नाम्ना मीनधरः शुभः ॥ 33 ॥