Śrīkoṣa
Chapter 8

Verse 8.36

स्थिता चतुर्दिशं तस्य चातुरात्म्यमुपेयुषी।
लक्ष्मीश्चिन्ता तथा निद्रा पुष्टिश्चेत्याख्यया युता ॥ 36 ॥