Śrīkoṣa
Chapter 8

Verse 8.38

अनुव्रता तथैवाहमवतीर्णा पृथक् पृथक्।
अवतारो हि यो नाम वराहो वेदविश्रुतः ॥ 38 ॥