Śrīkoṣa
Chapter 8

Verse 8.43

तदाहं धरणी नाम शक्तिरासमयोनिजा।
अवतारो हि यो नाम रामो दाशरथिः शुभः ॥ 43 ॥