Śrīkoṣa
Chapter 8

Verse 8.45

अवतारो हि यो विष्णोश्चतुर्धा संभविष्यति।
मधुरायामहं व्यक्तिं चतुर्धैष्यामि वै तथा ॥ 45 ॥