Śrīkoṣa
Chapter 1

Verse 1.45

(पाञ्च E. G.)पञ्चरात्रस्य कृत्स्नस्य सैषा निष्ठा सनातनी।
सैषा नारायणी देवी स्थिता नारायणात्मना ॥ 43 ॥