Śrīkoṣa
Chapter 8

Verse 8.46

रेवती रुक्मिणी चैव रतिर्नाम्ना तथा ह्युषा।
अवतारान्तरं यत्तु मोहनं बुद्धसंज्ञकम् ॥ 46 ॥