Śrīkoṣa
Chapter 8

Verse 8.47

ताराहं तत्र नाम्ना वै (धरा B. E.; दारा G.)धारा चैव प्रकीतिता।
ध्रुवादयोऽवतारा ये केवला वैष्णवाः स्मृताः ॥ 47 ॥