Śrīkoṣa
Chapter 9

Verse 9.3

तत्तत्कार्यवशाच्चैवान्यद्भूताद्भुतरूपकौ।
आत्मयोगबलात्तौ स्वः(तु I.) सहैव च विनैव च ॥ 3 ॥