Śrīkoṣa
Chapter 9

Verse 9.7

आदौ देवी महालक्ष्मीः स्मृताहं परमेश्वरी।
अभूवं च पुनर्द्वेधा कृष्णा ब्राह्नीति रूपतः ॥ 7 ॥