Śrīkoṣa
Chapter 9

Verse 9.9

हिताय सर्वलोकानां(देवानां A. B. D. F. G.) जाता महिषमर्दनी।
मदीया शक्तिलेशा ये तत्तद्देवशरीरगाः ॥ 9 ॥