Śrīkoṣa
Chapter 9

Verse 9.10

संभूय ते ममाभूवन् रूपं परमशोभनम्।
आयुधानि च देवानां यानि यानि सुरेश्वर ॥ 10 ॥