Śrīkoṣa
Chapter 9

Verse 9.17

विश्वेस्वर्यादिकं सूक्तं दृष्टं तद्‌ ब्रह्मणा सदा(पुरा G.)।
स्तुतये योगनिद्राया मम देव्याः पुरंदर ॥ 17 ॥