Śrīkoṣa
Chapter 9

Verse 9.18

एषा सा वैष्णवी माया महाकाली दुरत्यया।
स्तुत्या वशीकृता कुर्याद्वशे स्तोतुश्चराचरम् ॥ 18 ॥