Śrīkoṣa
Chapter 9

Verse 9.21

वधाय दुष्टदैत्यानां तथा(तदा A. B. C.) सुम्भनिसुम्भयोः।
रक्षणाय च लोकानां देवानामुपकारिणी ॥ 21 ॥