Śrīkoṣa
Chapter 9

Verse 9.24

अहं निजघ्नुषी पश्चात्तयोः सुम्भनिसुम्भयोः।
`देवि प्रपन्नादिहरे प्रसीदे' त्यादिकं तथा ॥ 24 ॥