Śrīkoṣa
Chapter 1

Verse 1.48

तपोविशेषै(नियमैस्तैस्तैश्च विविधैः E. F. I.) र्विविधैस्तैस्तैश्च नियमैः शुभैः।
आराध्य महिषीं विष्णोः स्थिरीकुरु निजश्रियम् ॥ 46 ॥