Śrīkoṣa
Chapter 9

Verse 9.28

वैवस्वतेऽन्तरे चैतौ(शक्र B.) पुनः सुम्भनिसुम्भकौ।
उत्पत्स्येते वरोन्मत्तौ देवोपद्रवकारिणौ ॥ 28 ॥