Śrīkoṣa
Chapter 9

Verse 9.30

पुनश्चाप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य हनिष्यामि वै प्रचित्तान् महासुरान् ॥ 30 ॥