Śrīkoṣa
Chapter 9

Verse 9.35

कीर्तयिष्यन्ति मां शक्र शताक्षीमिति मानवाः।
तदाहमखिलं लोकमात्मदेहसमुद्भवैः ॥ 35 ॥