Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.38
Previous
Next
Original
शाकंभरीं स्तुवन् ध्यायन्(तु संध्यायां B.) शक्र संपूजयन्नमन्।
(अक्षया A. B. C.)अक्षय्यामश्नुते शीघ्रमन्नपानोद्भवां रतिम् ॥ 38 ॥
Previous Verse
Next Verse