Śrīkoṣa
Chapter 1

Verse 1.50

नारदः---
इति संबोधितः शक्रो गुरुणा गुरुणा स्वयम्।
आराधयितुकामस्तां क्षीरोदस्योत्तरं ययौ ॥ 48 ॥