Śrīkoṣa
Chapter 9

Verse 9.52

हृदि स्थिता सदा सेयं जन्मकर्मावलिस्तुतिः।
एतां द्विजमुखाच्छ्रुत्वा ह्यधीयानो नरः सदा ॥ 52 ॥