Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.56
Previous
Next
Original
(मय्येवं वर्तते देवः E.)मय्ययं देवदेवेशस्तत्राहं च सनातनी।
इत्येते लेशतः शक्र दर्शिताः सप्रकारकाः ॥ 56 ॥
Previous Verse
Next Verse