Śrīkoṣa
Chapter 9

Verse 9.58

तत्राप्येषा स्थितिर्ज्ञेया विष्णोर्मम सह स्थितिः।
एवंप्रकारां(प्रकारं E. F.) मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् ॥ 58 ॥