Śrīkoṣa
Chapter 10

Verse 10.3

वैष्णवा अवतारास्ते किंरूपाः (कथिता बुधैः E.)कति वाम्बुजे।
एतत्पृष्टा मया ब्रूहि नमस्ते पङ्कजासने ॥ 3 ॥