Śrīkoṣa
Chapter 10

Verse 10.7

स्थिरा शक्तिरहं तस्य सर्वकार्यकरी विभोः।
तावावां जगतोऽर्थाय बहुधा विक्रियावहे ॥ 7 ॥