Śrīkoṣa
Chapter 10

Verse 10.8

यथाहमास्थिता भेदैस्तथा ते कथितं पुरा।
विकारानविकारस्य विष्णोः श्रृणु मयोदितान् ॥ 8 ॥