Śrīkoṣa
Chapter 10

Verse 10.10

त्रैरूप्येण जगन्नाथः समुदेति जगद्धिते।
आद्येन पररूपेण व्यूहरूपेण चाप्यथ ॥ 10 ॥