Śrīkoṣa
Chapter 10

Verse 10.11

तथा विभवरूपेण नानाभावमुपेयुषा।
व्यापको भगवान् देवो भक्तानुग्रहकाम्यया ॥ 11 ॥