Śrīkoṣa
Chapter 10

Verse 10.12

अनौपम्यमनिर्दश्यं (पुनः A. B. G. I.)वपुः स भजते परम्।
विश्वाप्यायनकं(करं E.I.) कान्त्या पूर्णेन्द्वयुततुल्यया ॥ 12 ॥