Śrīkoṣa
Chapter 10

Verse 10.24

आदिमूतिसमै(समो B.) रूपैश्चतुर्धा (ह्यव A. B. C. F.)व्यवतिष्ठते।
कैवल्यभोगफलदं भवबीजक्षयंकरम् ॥ 24 ॥