Śrīkoṣa
Chapter 1

Verse 1.54

अग्रतः संस्थितां देवीं जगतां मातरं पराम्।
तां शक्रश्चक्षुषा वीक्ष्य विस्मयं परमं ययौ ॥ 52 ॥